Declension table of ?ākṣiyāṇa

Deva

NeuterSingularDualPlural
Nominativeākṣiyāṇam ākṣiyāṇe ākṣiyāṇāni
Vocativeākṣiyāṇa ākṣiyāṇe ākṣiyāṇāni
Accusativeākṣiyāṇam ākṣiyāṇe ākṣiyāṇāni
Instrumentalākṣiyāṇena ākṣiyāṇābhyām ākṣiyāṇaiḥ
Dativeākṣiyāṇāya ākṣiyāṇābhyām ākṣiyāṇebhyaḥ
Ablativeākṣiyāṇāt ākṣiyāṇābhyām ākṣiyāṇebhyaḥ
Genitiveākṣiyāṇasya ākṣiyāṇayoḥ ākṣiyāṇānām
Locativeākṣiyāṇe ākṣiyāṇayoḥ ākṣiyāṇeṣu

Compound ākṣiyāṇa -

Adverb -ākṣiyāṇam -ākṣiyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria