Declension table of ?ākṣiyāṇa

Deva

MasculineSingularDualPlural
Nominativeākṣiyāṇaḥ ākṣiyāṇau ākṣiyāṇāḥ
Vocativeākṣiyāṇa ākṣiyāṇau ākṣiyāṇāḥ
Accusativeākṣiyāṇam ākṣiyāṇau ākṣiyāṇān
Instrumentalākṣiyāṇena ākṣiyāṇābhyām ākṣiyāṇaiḥ ākṣiyāṇebhiḥ
Dativeākṣiyāṇāya ākṣiyāṇābhyām ākṣiyāṇebhyaḥ
Ablativeākṣiyāṇāt ākṣiyāṇābhyām ākṣiyāṇebhyaḥ
Genitiveākṣiyāṇasya ākṣiyāṇayoḥ ākṣiyāṇānām
Locativeākṣiyāṇe ākṣiyāṇayoḥ ākṣiyāṇeṣu

Compound ākṣiyāṇa -

Adverb -ākṣiyāṇam -ākṣiyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria