तिङन्तावली ?आक्षि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमआक्षेति आक्षितः आक्षियन्ति
मध्यमआक्षेषि आक्षिथः आक्षिथ
उत्तमआक्षेमि आक्षिवः आक्षिमः


आत्मनेपदेएकद्विबहु
प्रथमआक्षिते आक्षियाते आक्षियते
मध्यमआक्षिषे आक्षियाथे आक्षिध्वे
उत्तमआक्षिये आक्षिवहे आक्षिमहे


कर्मणिएकद्विबहु
प्रथमआक्षीयते आक्षीयेते आक्षीयन्ते
मध्यमआक्षीयसे आक्षीयेथे आक्षीयध्वे
उत्तमआक्षीये आक्षीयावहे आक्षीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआक्षेत् आक्षिताम् आक्षियन्
मध्यमआक्षेः आक्षितम् आक्षित
उत्तमआक्षयम् आक्षिव आक्षिम


आत्मनेपदेएकद्विबहु
प्रथमआक्षित आक्षियाताम् आक्षियत
मध्यमआक्षिथाः आक्षियाथाम् आक्षिध्वम्
उत्तमआक्षियि आक्षिवहि आक्षिमहि


कर्मणिएकद्विबहु
प्रथमआक्षीयत आक्षीयेताम् आक्षीयन्त
मध्यमआक्षीयथाः आक्षीयेथाम् आक्षीयध्वम्
उत्तमआक्षीये आक्षीयावहि आक्षीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमआक्षियात् आक्षियाताम् आक्षियुः
मध्यमआक्षियाः आक्षियातम् आक्षियात
उत्तमआक्षियाम् आक्षियाव आक्षियाम


आत्मनेपदेएकद्विबहु
प्रथमआक्षियीत आक्षियीयाताम् आक्षियीरन्
मध्यमआक्षियीथाः आक्षियीयाथाम् आक्षियीध्वम्
उत्तमआक्षियीय आक्षियीवहि आक्षियीमहि


कर्मणिएकद्विबहु
प्रथमआक्षीयेत आक्षीयेयाताम् आक्षीयेरन्
मध्यमआक्षीयेथाः आक्षीयेयाथाम् आक्षीयेध्वम्
उत्तमआक्षीयेय आक्षीयेवहि आक्षीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमआक्षेतु आक्षिताम् आक्षियन्तु
मध्यमआक्षिहि आक्षितम् आक्षित
उत्तमआक्षयाणि आक्षयाव आक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमआक्षिताम् आक्षियाताम् आक्षियताम्
मध्यमआक्षिष्व आक्षियाथाम् आक्षिध्वम्
उत्तमआक्षयै आक्षयावहै आक्षयामहै


कर्मणिएकद्विबहु
प्रथमआक्षीयताम् आक्षीयेताम् आक्षीयन्ताम्
मध्यमआक्षीयस्व आक्षीयेथाम् आक्षीयध्वम्
उत्तमआक्षीयै आक्षीयावहै आक्षीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमआक्षयिष्यति आक्षयिष्यतः आक्षयिष्यन्ति
मध्यमआक्षयिष्यसि आक्षयिष्यथः आक्षयिष्यथ
उत्तमआक्षयिष्यामि आक्षयिष्यावः आक्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमआक्षयिष्यते आक्षयिष्येते आक्षयिष्यन्ते
मध्यमआक्षयिष्यसे आक्षयिष्येथे आक्षयिष्यध्वे
उत्तमआक्षयिष्ये आक्षयिष्यावहे आक्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआक्षयिता आक्षयितारौ आक्षयितारः
मध्यमआक्षयितासि आक्षयितास्थः आक्षयितास्थ
उत्तमआक्षयितास्मि आक्षयितास्वः आक्षयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआक्षाय आक्षियतुः आक्षियुः
मध्यमआक्षेथ आक्षयिथ आक्षियथुः आक्षिय
उत्तमआक्षाय आक्षय आक्षियिव आक्षयिव आक्षियिम आक्षयिम


आत्मनेपदेएकद्विबहु
प्रथमआक्षिये आक्षियाते आक्षियिरे
मध्यमआक्षियिषे आक्षियाथे आक्षियिध्वे
उत्तमआक्षिये आक्षियिवहे आक्षियिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमआक्षीयात् आक्षीयास्ताम् आक्षीयासुः
मध्यमआक्षीयाः आक्षीयास्तम् आक्षीयास्त
उत्तमआक्षीयासम् आक्षीयास्व आक्षीयास्म

कृदन्त

क्त
आक्षीत m. n. आक्षीता f.

क्तवतु
आक्षीतवत् m. n. आक्षीतवती f.

शतृ
आक्षियत् m. n. आक्षियती f.

शानच्
आक्षियाण m. n. आक्षियाणा f.

शानच् कर्मणि
आक्षीयमाण m. n. आक्षीयमाणा f.

लुडादेश पर
आक्षयिष्यत् m. n. आक्षयिष्यन्ती f.

लुडादेश आत्म
आक्षयिष्यमाण m. n. आक्षयिष्यमाणा f.

तव्य
आक्षयितव्य m. n. आक्षयितव्या f.

यत्
आक्षेय m. n. आक्षेया f.

अनीयर्
आक्षयणीय m. n. आक्षयणीया f.

लिडादेश पर
आक्षिवस् m. n. आक्ष्युषी f.

लिडादेश आत्म
आक्ष्याण m. n. आक्ष्याणा f.

अव्यय

तुमुन्
आक्षयितुम्

क्त्वा
आक्षीत्वा

ल्यप्
॰आक्षीत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria