Declension table of ?ākṣayitavyā

Deva

FeminineSingularDualPlural
Nominativeākṣayitavyā ākṣayitavye ākṣayitavyāḥ
Vocativeākṣayitavye ākṣayitavye ākṣayitavyāḥ
Accusativeākṣayitavyām ākṣayitavye ākṣayitavyāḥ
Instrumentalākṣayitavyayā ākṣayitavyābhyām ākṣayitavyābhiḥ
Dativeākṣayitavyāyai ākṣayitavyābhyām ākṣayitavyābhyaḥ
Ablativeākṣayitavyāyāḥ ākṣayitavyābhyām ākṣayitavyābhyaḥ
Genitiveākṣayitavyāyāḥ ākṣayitavyayoḥ ākṣayitavyānām
Locativeākṣayitavyāyām ākṣayitavyayoḥ ākṣayitavyāsu

Adverb -ākṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria