Declension table of ?ākṣīta

Deva

MasculineSingularDualPlural
Nominativeākṣītaḥ ākṣītau ākṣītāḥ
Vocativeākṣīta ākṣītau ākṣītāḥ
Accusativeākṣītam ākṣītau ākṣītān
Instrumentalākṣītena ākṣītābhyām ākṣītaiḥ ākṣītebhiḥ
Dativeākṣītāya ākṣītābhyām ākṣītebhyaḥ
Ablativeākṣītāt ākṣītābhyām ākṣītebhyaḥ
Genitiveākṣītasya ākṣītayoḥ ākṣītānām
Locativeākṣīte ākṣītayoḥ ākṣīteṣu

Compound ākṣīta -

Adverb -ākṣītam -ākṣītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria