Declension table of ?ākṣayaṇīyā

Deva

FeminineSingularDualPlural
Nominativeākṣayaṇīyā ākṣayaṇīye ākṣayaṇīyāḥ
Vocativeākṣayaṇīye ākṣayaṇīye ākṣayaṇīyāḥ
Accusativeākṣayaṇīyām ākṣayaṇīye ākṣayaṇīyāḥ
Instrumentalākṣayaṇīyayā ākṣayaṇīyābhyām ākṣayaṇīyābhiḥ
Dativeākṣayaṇīyāyai ākṣayaṇīyābhyām ākṣayaṇīyābhyaḥ
Ablativeākṣayaṇīyāyāḥ ākṣayaṇīyābhyām ākṣayaṇīyābhyaḥ
Genitiveākṣayaṇīyāyāḥ ākṣayaṇīyayoḥ ākṣayaṇīyānām
Locativeākṣayaṇīyāyām ākṣayaṇīyayoḥ ākṣayaṇīyāsu

Adverb -ākṣayaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria