Declension table of ?ākṣeya

Deva

NeuterSingularDualPlural
Nominativeākṣeyam ākṣeye ākṣeyāṇi
Vocativeākṣeya ākṣeye ākṣeyāṇi
Accusativeākṣeyam ākṣeye ākṣeyāṇi
Instrumentalākṣeyeṇa ākṣeyābhyām ākṣeyaiḥ
Dativeākṣeyāya ākṣeyābhyām ākṣeyebhyaḥ
Ablativeākṣeyāt ākṣeyābhyām ākṣeyebhyaḥ
Genitiveākṣeyasya ākṣeyayoḥ ākṣeyāṇām
Locativeākṣeye ākṣeyayoḥ ākṣeyeṣu

Compound ākṣeya -

Adverb -ākṣeyam -ākṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria