Conjugation tables of ?aṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṣāmi aṣāvaḥ aṣāmaḥ
Secondaṣasi aṣathaḥ aṣatha
Thirdaṣati aṣataḥ aṣanti


MiddleSingularDualPlural
Firstaṣe aṣāvahe aṣāmahe
Secondaṣase aṣethe aṣadhve
Thirdaṣate aṣete aṣante


PassiveSingularDualPlural
Firstaṣye aṣyāvahe aṣyāmahe
Secondaṣyase aṣyethe aṣyadhve
Thirdaṣyate aṣyete aṣyante


Imperfect

ActiveSingularDualPlural
Firstāṣam āṣāva āṣāma
Secondāṣaḥ āṣatam āṣata
Thirdāṣat āṣatām āṣan


MiddleSingularDualPlural
Firstāṣe āṣāvahi āṣāmahi
Secondāṣathāḥ āṣethām āṣadhvam
Thirdāṣata āṣetām āṣanta


PassiveSingularDualPlural
Firstāṣye āṣyāvahi āṣyāmahi
Secondāṣyathāḥ āṣyethām āṣyadhvam
Thirdāṣyata āṣyetām āṣyanta


Optative

ActiveSingularDualPlural
Firstaṣeyam aṣeva aṣema
Secondaṣeḥ aṣetam aṣeta
Thirdaṣet aṣetām aṣeyuḥ


MiddleSingularDualPlural
Firstaṣeya aṣevahi aṣemahi
Secondaṣethāḥ aṣeyāthām aṣedhvam
Thirdaṣeta aṣeyātām aṣeran


PassiveSingularDualPlural
Firstaṣyeya aṣyevahi aṣyemahi
Secondaṣyethāḥ aṣyeyāthām aṣyedhvam
Thirdaṣyeta aṣyeyātām aṣyeran


Imperative

ActiveSingularDualPlural
Firstaṣāṇi aṣāva aṣāma
Secondaṣa aṣatam aṣata
Thirdaṣatu aṣatām aṣantu


MiddleSingularDualPlural
Firstaṣai aṣāvahai aṣāmahai
Secondaṣasva aṣethām aṣadhvam
Thirdaṣatām aṣetām aṣantām


PassiveSingularDualPlural
Firstaṣyai aṣyāvahai aṣyāmahai
Secondaṣyasva aṣyethām aṣyadhvam
Thirdaṣyatām aṣyetām aṣyantām


Future

ActiveSingularDualPlural
Firstaṣiṣyāmi aṣiṣyāvaḥ aṣiṣyāmaḥ
Secondaṣiṣyasi aṣiṣyathaḥ aṣiṣyatha
Thirdaṣiṣyati aṣiṣyataḥ aṣiṣyanti


MiddleSingularDualPlural
Firstaṣiṣye aṣiṣyāvahe aṣiṣyāmahe
Secondaṣiṣyase aṣiṣyethe aṣiṣyadhve
Thirdaṣiṣyate aṣiṣyete aṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaṣitāsmi aṣitāsvaḥ aṣitāsmaḥ
Secondaṣitāsi aṣitāsthaḥ aṣitāstha
Thirdaṣitā aṣitārau aṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstāṣa āṣiva āṣima
Secondāṣitha āṣathuḥ āṣa
Thirdāṣa āṣatuḥ āṣuḥ


MiddleSingularDualPlural
Firstāṣe āṣivahe āṣimahe
Secondāṣiṣe āṣāthe āṣidhve
Thirdāṣe āṣāte āṣire


Benedictive

ActiveSingularDualPlural
Firstaṣyāsam aṣyāsva aṣyāsma
Secondaṣyāḥ aṣyāstam aṣyāsta
Thirdaṣyāt aṣyāstām aṣyāsuḥ

Participles

Past Passive Participle
aṣṭa m. n. aṣṭā f.

Past Active Participle
aṣṭavat m. n. aṣṭavatī f.

Present Active Participle
aṣat m. n. aṣantī f.

Present Middle Participle
aṣamāṇa m. n. aṣamāṇā f.

Present Passive Participle
aṣyamāṇa m. n. aṣyamāṇā f.

Future Active Participle
aṣiṣyat m. n. aṣiṣyantī f.

Future Middle Participle
aṣiṣyamāṇa m. n. aṣiṣyamāṇā f.

Future Passive Participle
aṣitavya m. n. aṣitavyā f.

Future Passive Participle
āṣya m. n. āṣyā f.

Future Passive Participle
aṣaṇīya m. n. aṣaṇīyā f.

Perfect Active Participle
āṣivas m. n. āṣuṣī f.

Perfect Middle Participle
āṣāṇa m. n. āṣāṇā f.

Indeclinable forms

Infinitive
aṣitum

Absolutive
aṣṭvā

Absolutive
-aṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria