Declension table of ?aṣitavya

Deva

MasculineSingularDualPlural
Nominativeaṣitavyaḥ aṣitavyau aṣitavyāḥ
Vocativeaṣitavya aṣitavyau aṣitavyāḥ
Accusativeaṣitavyam aṣitavyau aṣitavyān
Instrumentalaṣitavyena aṣitavyābhyām aṣitavyaiḥ aṣitavyebhiḥ
Dativeaṣitavyāya aṣitavyābhyām aṣitavyebhyaḥ
Ablativeaṣitavyāt aṣitavyābhyām aṣitavyebhyaḥ
Genitiveaṣitavyasya aṣitavyayoḥ aṣitavyānām
Locativeaṣitavye aṣitavyayoḥ aṣitavyeṣu

Compound aṣitavya -

Adverb -aṣitavyam -aṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria