Declension table of aṣantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣantī | aṣantyau | aṣantyaḥ |
Vocative | aṣanti | aṣantyau | aṣantyaḥ |
Accusative | aṣantīm | aṣantyau | aṣantīḥ |
Instrumental | aṣantyā | aṣantībhyām | aṣantībhiḥ |
Dative | aṣantyai | aṣantībhyām | aṣantībhyaḥ |
Ablative | aṣantyāḥ | aṣantībhyām | aṣantībhyaḥ |
Genitive | aṣantyāḥ | aṣantyoḥ | aṣantīnām |
Locative | aṣantyām | aṣantyoḥ | aṣantīṣu |