Declension table of aṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣyamāṇam | aṣyamāṇe | aṣyamāṇāni |
Vocative | aṣyamāṇa | aṣyamāṇe | aṣyamāṇāni |
Accusative | aṣyamāṇam | aṣyamāṇe | aṣyamāṇāni |
Instrumental | aṣyamāṇena | aṣyamāṇābhyām | aṣyamāṇaiḥ |
Dative | aṣyamāṇāya | aṣyamāṇābhyām | aṣyamāṇebhyaḥ |
Ablative | aṣyamāṇāt | aṣyamāṇābhyām | aṣyamāṇebhyaḥ |
Genitive | aṣyamāṇasya | aṣyamāṇayoḥ | aṣyamāṇānām |
Locative | aṣyamāṇe | aṣyamāṇayoḥ | aṣyamāṇeṣu |