Declension table of ?aṣṭavat

Deva

MasculineSingularDualPlural
Nominativeaṣṭavān aṣṭavantau aṣṭavantaḥ
Vocativeaṣṭavan aṣṭavantau aṣṭavantaḥ
Accusativeaṣṭavantam aṣṭavantau aṣṭavataḥ
Instrumentalaṣṭavatā aṣṭavadbhyām aṣṭavadbhiḥ
Dativeaṣṭavate aṣṭavadbhyām aṣṭavadbhyaḥ
Ablativeaṣṭavataḥ aṣṭavadbhyām aṣṭavadbhyaḥ
Genitiveaṣṭavataḥ aṣṭavatoḥ aṣṭavatām
Locativeaṣṭavati aṣṭavatoḥ aṣṭavatsu

Compound aṣṭavat -

Adverb -aṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria