Declension table of ?aṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaṣiṣyamāṇā aṣiṣyamāṇe aṣiṣyamāṇāḥ
Vocativeaṣiṣyamāṇe aṣiṣyamāṇe aṣiṣyamāṇāḥ
Accusativeaṣiṣyamāṇām aṣiṣyamāṇe aṣiṣyamāṇāḥ
Instrumentalaṣiṣyamāṇayā aṣiṣyamāṇābhyām aṣiṣyamāṇābhiḥ
Dativeaṣiṣyamāṇāyai aṣiṣyamāṇābhyām aṣiṣyamāṇābhyaḥ
Ablativeaṣiṣyamāṇāyāḥ aṣiṣyamāṇābhyām aṣiṣyamāṇābhyaḥ
Genitiveaṣiṣyamāṇāyāḥ aṣiṣyamāṇayoḥ aṣiṣyamāṇānām
Locativeaṣiṣyamāṇāyām aṣiṣyamāṇayoḥ aṣiṣyamāṇāsu

Adverb -aṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria