Declension table of aṣiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣiṣyamāṇā | aṣiṣyamāṇe | aṣiṣyamāṇāḥ |
Vocative | aṣiṣyamāṇe | aṣiṣyamāṇe | aṣiṣyamāṇāḥ |
Accusative | aṣiṣyamāṇām | aṣiṣyamāṇe | aṣiṣyamāṇāḥ |
Instrumental | aṣiṣyamāṇayā | aṣiṣyamāṇābhyām | aṣiṣyamāṇābhiḥ |
Dative | aṣiṣyamāṇāyai | aṣiṣyamāṇābhyām | aṣiṣyamāṇābhyaḥ |
Ablative | aṣiṣyamāṇāyāḥ | aṣiṣyamāṇābhyām | aṣiṣyamāṇābhyaḥ |
Genitive | aṣiṣyamāṇāyāḥ | aṣiṣyamāṇayoḥ | aṣiṣyamāṇānām |
Locative | aṣiṣyamāṇāyām | aṣiṣyamāṇayoḥ | aṣiṣyamāṇāsu |