Declension table of ?aṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeaṣamāṇam aṣamāṇe aṣamāṇāni
Vocativeaṣamāṇa aṣamāṇe aṣamāṇāni
Accusativeaṣamāṇam aṣamāṇe aṣamāṇāni
Instrumentalaṣamāṇena aṣamāṇābhyām aṣamāṇaiḥ
Dativeaṣamāṇāya aṣamāṇābhyām aṣamāṇebhyaḥ
Ablativeaṣamāṇāt aṣamāṇābhyām aṣamāṇebhyaḥ
Genitiveaṣamāṇasya aṣamāṇayoḥ aṣamāṇānām
Locativeaṣamāṇe aṣamāṇayoḥ aṣamāṇeṣu

Compound aṣamāṇa -

Adverb -aṣamāṇam -aṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria