Declension table of āṣivasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āṣivat | āṣuṣī | āṣivāṃsi |
Vocative | āṣivat | āṣuṣī | āṣivāṃsi |
Accusative | āṣivat | āṣuṣī | āṣivāṃsi |
Instrumental | āṣuṣā | āṣivadbhyām | āṣivadbhiḥ |
Dative | āṣuṣe | āṣivadbhyām | āṣivadbhyaḥ |
Ablative | āṣuṣaḥ | āṣivadbhyām | āṣivadbhyaḥ |
Genitive | āṣuṣaḥ | āṣuṣoḥ | āṣuṣām |
Locative | āṣuṣi | āṣuṣoḥ | āṣivatsu |