Declension table of ?aṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeaṣamāṇaḥ aṣamāṇau aṣamāṇāḥ
Vocativeaṣamāṇa aṣamāṇau aṣamāṇāḥ
Accusativeaṣamāṇam aṣamāṇau aṣamāṇān
Instrumentalaṣamāṇena aṣamāṇābhyām aṣamāṇaiḥ aṣamāṇebhiḥ
Dativeaṣamāṇāya aṣamāṇābhyām aṣamāṇebhyaḥ
Ablativeaṣamāṇāt aṣamāṇābhyām aṣamāṇebhyaḥ
Genitiveaṣamāṇasya aṣamāṇayoḥ aṣamāṇānām
Locativeaṣamāṇe aṣamāṇayoḥ aṣamāṇeṣu

Compound aṣamāṇa -

Adverb -aṣamāṇam -aṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria