Declension table of ?aṣitavya

Deva

NeuterSingularDualPlural
Nominativeaṣitavyam aṣitavye aṣitavyāni
Vocativeaṣitavya aṣitavye aṣitavyāni
Accusativeaṣitavyam aṣitavye aṣitavyāni
Instrumentalaṣitavyena aṣitavyābhyām aṣitavyaiḥ
Dativeaṣitavyāya aṣitavyābhyām aṣitavyebhyaḥ
Ablativeaṣitavyāt aṣitavyābhyām aṣitavyebhyaḥ
Genitiveaṣitavyasya aṣitavyayoḥ aṣitavyānām
Locativeaṣitavye aṣitavyayoḥ aṣitavyeṣu

Compound aṣitavya -

Adverb -aṣitavyam -aṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria