Declension table of aṣitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣitavyam | aṣitavye | aṣitavyāni |
Vocative | aṣitavya | aṣitavye | aṣitavyāni |
Accusative | aṣitavyam | aṣitavye | aṣitavyāni |
Instrumental | aṣitavyena | aṣitavyābhyām | aṣitavyaiḥ |
Dative | aṣitavyāya | aṣitavyābhyām | aṣitavyebhyaḥ |
Ablative | aṣitavyāt | aṣitavyābhyām | aṣitavyebhyaḥ |
Genitive | aṣitavyasya | aṣitavyayoḥ | aṣitavyānām |
Locative | aṣitavye | aṣitavyayoḥ | aṣitavyeṣu |