Declension table of aṣṭa

Deva

MasculineSingularDualPlural
Nominativeaṣṭaḥ aṣṭau aṣṭāḥ
Vocativeaṣṭa aṣṭau aṣṭāḥ
Accusativeaṣṭam aṣṭau aṣṭān
Instrumentalaṣṭena aṣṭābhyām aṣṭaiḥ aṣṭebhiḥ
Dativeaṣṭāya aṣṭābhyām aṣṭebhyaḥ
Ablativeaṣṭāt aṣṭābhyām aṣṭebhyaḥ
Genitiveaṣṭasya aṣṭayoḥ aṣṭānām
Locativeaṣṭe aṣṭayoḥ aṣṭeṣu

Compound aṣṭa -

Adverb -aṣṭam -aṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria