Declension table of ?āṣya

Deva

MasculineSingularDualPlural
Nominativeāṣyaḥ āṣyau āṣyāḥ
Vocativeāṣya āṣyau āṣyāḥ
Accusativeāṣyam āṣyau āṣyān
Instrumentalāṣyeṇa āṣyābhyām āṣyaiḥ āṣyebhiḥ
Dativeāṣyāya āṣyābhyām āṣyebhyaḥ
Ablativeāṣyāt āṣyābhyām āṣyebhyaḥ
Genitiveāṣyasya āṣyayoḥ āṣyāṇām
Locativeāṣye āṣyayoḥ āṣyeṣu

Compound āṣya -

Adverb -āṣyam -āṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria