Declension table of ?aṣat

Deva

NeuterSingularDualPlural
Nominativeaṣat aṣantī aṣatī aṣanti
Vocativeaṣat aṣantī aṣatī aṣanti
Accusativeaṣat aṣantī aṣatī aṣanti
Instrumentalaṣatā aṣadbhyām aṣadbhiḥ
Dativeaṣate aṣadbhyām aṣadbhyaḥ
Ablativeaṣataḥ aṣadbhyām aṣadbhyaḥ
Genitiveaṣataḥ aṣatoḥ aṣatām
Locativeaṣati aṣatoḥ aṣatsu

Adverb -aṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria