Declension table of āṣivasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āṣivān | āṣivāṃsau | āṣivāṃsaḥ |
Vocative | āṣivan | āṣivāṃsau | āṣivāṃsaḥ |
Accusative | āṣivāṃsam | āṣivāṃsau | āṣuṣaḥ |
Instrumental | āṣuṣā | āṣivadbhyām | āṣivadbhiḥ |
Dative | āṣuṣe | āṣivadbhyām | āṣivadbhyaḥ |
Ablative | āṣuṣaḥ | āṣivadbhyām | āṣivadbhyaḥ |
Genitive | āṣuṣaḥ | āṣuṣoḥ | āṣuṣām |
Locative | āṣuṣi | āṣuṣoḥ | āṣivatsu |