Declension table of ?āṣivas

Deva

MasculineSingularDualPlural
Nominativeāṣivān āṣivāṃsau āṣivāṃsaḥ
Vocativeāṣivan āṣivāṃsau āṣivāṃsaḥ
Accusativeāṣivāṃsam āṣivāṃsau āṣuṣaḥ
Instrumentalāṣuṣā āṣivadbhyām āṣivadbhiḥ
Dativeāṣuṣe āṣivadbhyām āṣivadbhyaḥ
Ablativeāṣuṣaḥ āṣivadbhyām āṣivadbhyaḥ
Genitiveāṣuṣaḥ āṣuṣoḥ āṣuṣām
Locativeāṣuṣi āṣuṣoḥ āṣivatsu

Compound āṣivat -

Adverb -āṣivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria