Declension table of ?āṣāṇa

Deva

MasculineSingularDualPlural
Nominativeāṣāṇaḥ āṣāṇau āṣāṇāḥ
Vocativeāṣāṇa āṣāṇau āṣāṇāḥ
Accusativeāṣāṇam āṣāṇau āṣāṇān
Instrumentalāṣāṇena āṣāṇābhyām āṣāṇaiḥ āṣāṇebhiḥ
Dativeāṣāṇāya āṣāṇābhyām āṣāṇebhyaḥ
Ablativeāṣāṇāt āṣāṇābhyām āṣāṇebhyaḥ
Genitiveāṣāṇasya āṣāṇayoḥ āṣāṇānām
Locativeāṣāṇe āṣāṇayoḥ āṣāṇeṣu

Compound āṣāṇa -

Adverb -āṣāṇam -āṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria