Declension table of āṣāṇa

Deva

MasculineSingularDualPlural
Nominativeāṣāṇaḥ āṣāṇau āṣāṇāḥ
Vocativeāṣāṇa āṣāṇau āṣāṇāḥ
Accusativeāṣāṇam āṣāṇau āṣāṇān
Instrumentalāṣāṇena āṣāṇābhyām āṣāṇaiḥ
Dativeāṣāṇāya āṣāṇābhyām āṣāṇebhyaḥ
Ablativeāṣāṇāt āṣāṇābhyām āṣāṇebhyaḥ
Genitiveāṣāṇasya āṣāṇayoḥ āṣāṇānām
Locativeāṣāṇe āṣāṇayoḥ āṣāṇeṣu

Compound āṣāṇa -

Adverb -āṣāṇam -āṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria