Declension table of āṣāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āṣāṇā | āṣāṇe | āṣāṇāḥ |
Vocative | āṣāṇe | āṣāṇe | āṣāṇāḥ |
Accusative | āṣāṇām | āṣāṇe | āṣāṇāḥ |
Instrumental | āṣāṇayā | āṣāṇābhyām | āṣāṇābhiḥ |
Dative | āṣāṇāyai | āṣāṇābhyām | āṣāṇābhyaḥ |
Ablative | āṣāṇāyāḥ | āṣāṇābhyām | āṣāṇābhyaḥ |
Genitive | āṣāṇāyāḥ | āṣāṇayoḥ | āṣāṇānām |
Locative | āṣāṇāyām | āṣāṇayoḥ | āṣāṇāsu |