Declension table of āṣāṇā

Deva

FeminineSingularDualPlural
Nominativeāṣāṇā āṣāṇe āṣāṇāḥ
Vocativeāṣāṇe āṣāṇe āṣāṇāḥ
Accusativeāṣāṇām āṣāṇe āṣāṇāḥ
Instrumentalāṣāṇayā āṣāṇābhyām āṣāṇābhiḥ
Dativeāṣāṇāyai āṣāṇābhyām āṣāṇābhyaḥ
Ablativeāṣāṇāyāḥ āṣāṇābhyām āṣāṇābhyaḥ
Genitiveāṣāṇāyāḥ āṣāṇayoḥ āṣāṇānām
Locativeāṣāṇāyām āṣāṇayoḥ āṣāṇāsu

Adverb -āṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria