Declension table of aṣṭavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭavat | aṣṭavantī aṣṭavatī | aṣṭavanti |
Vocative | aṣṭavat | aṣṭavantī aṣṭavatī | aṣṭavanti |
Accusative | aṣṭavat | aṣṭavantī aṣṭavatī | aṣṭavanti |
Instrumental | aṣṭavatā | aṣṭavadbhyām | aṣṭavadbhiḥ |
Dative | aṣṭavate | aṣṭavadbhyām | aṣṭavadbhyaḥ |
Ablative | aṣṭavataḥ | aṣṭavadbhyām | aṣṭavadbhyaḥ |
Genitive | aṣṭavataḥ | aṣṭavatoḥ | aṣṭavatām |
Locative | aṣṭavati | aṣṭavatoḥ | aṣṭavatsu |