Declension table of aṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaṣiṣyamāṇaḥ aṣiṣyamāṇau aṣiṣyamāṇāḥ
Vocativeaṣiṣyamāṇa aṣiṣyamāṇau aṣiṣyamāṇāḥ
Accusativeaṣiṣyamāṇam aṣiṣyamāṇau aṣiṣyamāṇān
Instrumentalaṣiṣyamāṇena aṣiṣyamāṇābhyām aṣiṣyamāṇaiḥ
Dativeaṣiṣyamāṇāya aṣiṣyamāṇābhyām aṣiṣyamāṇebhyaḥ
Ablativeaṣiṣyamāṇāt aṣiṣyamāṇābhyām aṣiṣyamāṇebhyaḥ
Genitiveaṣiṣyamāṇasya aṣiṣyamāṇayoḥ aṣiṣyamāṇānām
Locativeaṣiṣyamāṇe aṣiṣyamāṇayoḥ aṣiṣyamāṇeṣu

Compound aṣiṣyamāṇa -

Adverb -aṣiṣyamāṇam -aṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria