Declension table of aṣiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣiṣyamāṇaḥ | aṣiṣyamāṇau | aṣiṣyamāṇāḥ |
Vocative | aṣiṣyamāṇa | aṣiṣyamāṇau | aṣiṣyamāṇāḥ |
Accusative | aṣiṣyamāṇam | aṣiṣyamāṇau | aṣiṣyamāṇān |
Instrumental | aṣiṣyamāṇena | aṣiṣyamāṇābhyām | aṣiṣyamāṇaiḥ |
Dative | aṣiṣyamāṇāya | aṣiṣyamāṇābhyām | aṣiṣyamāṇebhyaḥ |
Ablative | aṣiṣyamāṇāt | aṣiṣyamāṇābhyām | aṣiṣyamāṇebhyaḥ |
Genitive | aṣiṣyamāṇasya | aṣiṣyamāṇayoḥ | aṣiṣyamāṇānām |
Locative | aṣiṣyamāṇe | aṣiṣyamāṇayoḥ | aṣiṣyamāṇeṣu |