Declension table of ?aṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaṣyamāṇaḥ aṣyamāṇau aṣyamāṇāḥ
Vocativeaṣyamāṇa aṣyamāṇau aṣyamāṇāḥ
Accusativeaṣyamāṇam aṣyamāṇau aṣyamāṇān
Instrumentalaṣyamāṇena aṣyamāṇābhyām aṣyamāṇaiḥ aṣyamāṇebhiḥ
Dativeaṣyamāṇāya aṣyamāṇābhyām aṣyamāṇebhyaḥ
Ablativeaṣyamāṇāt aṣyamāṇābhyām aṣyamāṇebhyaḥ
Genitiveaṣyamāṇasya aṣyamāṇayoḥ aṣyamāṇānām
Locativeaṣyamāṇe aṣyamāṇayoḥ aṣyamāṇeṣu

Compound aṣyamāṇa -

Adverb -aṣyamāṇam -aṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria