तिङन्तावली ?अष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअषति अषतः अषन्ति
मध्यमअषसि अषथः अषथ
उत्तमअषामि अषावः अषामः


आत्मनेपदेएकद्विबहु
प्रथमअषते अषेते अषन्ते
मध्यमअषसे अषेथे अषध्वे
उत्तमअषे अषावहे अषामहे


कर्मणिएकद्विबहु
प्रथमअष्यते अष्येते अष्यन्ते
मध्यमअष्यसे अष्येथे अष्यध्वे
उत्तमअष्ये अष्यावहे अष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआषत् आषताम् आषन्
मध्यमआषः आषतम् आषत
उत्तमआषम् आषाव आषाम


आत्मनेपदेएकद्विबहु
प्रथमआषत आषेताम् आषन्त
मध्यमआषथाः आषेथाम् आषध्वम्
उत्तमआषे आषावहि आषामहि


कर्मणिएकद्विबहु
प्रथमआष्यत आष्येताम् आष्यन्त
मध्यमआष्यथाः आष्येथाम् आष्यध्वम्
उत्तमआष्ये आष्यावहि आष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअषेत् अषेताम् अषेयुः
मध्यमअषेः अषेतम् अषेत
उत्तमअषेयम् अषेव अषेम


आत्मनेपदेएकद्विबहु
प्रथमअषेत अषेयाताम् अषेरन्
मध्यमअषेथाः अषेयाथाम् अषेध्वम्
उत्तमअषेय अषेवहि अषेमहि


कर्मणिएकद्विबहु
प्रथमअष्येत अष्येयाताम् अष्येरन्
मध्यमअष्येथाः अष्येयाथाम् अष्येध्वम्
उत्तमअष्येय अष्येवहि अष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअषतु अषताम् अषन्तु
मध्यमअष अषतम् अषत
उत्तमअषाणि अषाव अषाम


आत्मनेपदेएकद्विबहु
प्रथमअषताम् अषेताम् अषन्ताम्
मध्यमअषस्व अषेथाम् अषध्वम्
उत्तमअषै अषावहै अषामहै


कर्मणिएकद्विबहु
प्रथमअष्यताम् अष्येताम् अष्यन्ताम्
मध्यमअष्यस्व अष्येथाम् अष्यध्वम्
उत्तमअष्यै अष्यावहै अष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअषिष्यति अषिष्यतः अषिष्यन्ति
मध्यमअषिष्यसि अषिष्यथः अषिष्यथ
उत्तमअषिष्यामि अषिष्यावः अषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअषिष्यते अषिष्येते अषिष्यन्ते
मध्यमअषिष्यसे अषिष्येथे अषिष्यध्वे
उत्तमअषिष्ये अषिष्यावहे अषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअषिता अषितारौ अषितारः
मध्यमअषितासि अषितास्थः अषितास्थ
उत्तमअषितास्मि अषितास्वः अषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआष आषतुः आषुः
मध्यमआषिथ आषथुः आष
उत्तमआष आषिव आषिम


आत्मनेपदेएकद्विबहु
प्रथमआषे आषाते आषिरे
मध्यमआषिषे आषाथे आषिध्वे
उत्तमआषे आषिवहे आषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअष्यात् अष्यास्ताम् अष्यासुः
मध्यमअष्याः अष्यास्तम् अष्यास्त
उत्तमअष्यासम् अष्यास्व अष्यास्म

कृदन्त

क्त
अष्ट m. n. अष्टा f.

क्तवतु
अष्टवत् m. n. अष्टवती f.

शतृ
अषत् m. n. अषन्ती f.

शानच्
अषमाण m. n. अषमाणा f.

शानच् कर्मणि
अष्यमाण m. n. अष्यमाणा f.

लुडादेश पर
अषिष्यत् m. n. अषिष्यन्ती f.

लुडादेश आत्म
अषिष्यमाण m. n. अषिष्यमाणा f.

तव्य
अषितव्य m. n. अषितव्या f.

यत्
आष्य m. n. आष्या f.

अनीयर्
अषणीय m. n. अषणीया f.

लिडादेश पर
आषिवस् m. n. आषुषी f.

लिडादेश आत्म
आषाण m. n. आषाणा f.

अव्यय

तुमुन्
अषितुम्

क्त्वा
अष्ट्वा

ल्यप्
॰अष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria