Declension table of aṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣiṣyat | aṣiṣyantī aṣiṣyatī | aṣiṣyanti |
Vocative | aṣiṣyat | aṣiṣyantī aṣiṣyatī | aṣiṣyanti |
Accusative | aṣiṣyat | aṣiṣyantī aṣiṣyatī | aṣiṣyanti |
Instrumental | aṣiṣyatā | aṣiṣyadbhyām | aṣiṣyadbhiḥ |
Dative | aṣiṣyate | aṣiṣyadbhyām | aṣiṣyadbhyaḥ |
Ablative | aṣiṣyataḥ | aṣiṣyadbhyām | aṣiṣyadbhyaḥ |
Genitive | aṣiṣyataḥ | aṣiṣyatoḥ | aṣiṣyatām |
Locative | aṣiṣyati | aṣiṣyatoḥ | aṣiṣyatsu |