Declension table of ?aṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeaṣiṣyat aṣiṣyantī aṣiṣyatī aṣiṣyanti
Vocativeaṣiṣyat aṣiṣyantī aṣiṣyatī aṣiṣyanti
Accusativeaṣiṣyat aṣiṣyantī aṣiṣyatī aṣiṣyanti
Instrumentalaṣiṣyatā aṣiṣyadbhyām aṣiṣyadbhiḥ
Dativeaṣiṣyate aṣiṣyadbhyām aṣiṣyadbhyaḥ
Ablativeaṣiṣyataḥ aṣiṣyadbhyām aṣiṣyadbhyaḥ
Genitiveaṣiṣyataḥ aṣiṣyatoḥ aṣiṣyatām
Locativeaṣiṣyati aṣiṣyatoḥ aṣiṣyatsu

Adverb -aṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria