Declension table of aṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣiṣyantī | aṣiṣyantyau | aṣiṣyantyaḥ |
Vocative | aṣiṣyanti | aṣiṣyantyau | aṣiṣyantyaḥ |
Accusative | aṣiṣyantīm | aṣiṣyantyau | aṣiṣyantīḥ |
Instrumental | aṣiṣyantyā | aṣiṣyantībhyām | aṣiṣyantībhiḥ |
Dative | aṣiṣyantyai | aṣiṣyantībhyām | aṣiṣyantībhyaḥ |
Ablative | aṣiṣyantyāḥ | aṣiṣyantībhyām | aṣiṣyantībhyaḥ |
Genitive | aṣiṣyantyāḥ | aṣiṣyantyoḥ | aṣiṣyantīnām |
Locative | aṣiṣyantyām | aṣiṣyantyoḥ | aṣiṣyantīṣu |