Declension table of ?aṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaṣiṣyantī aṣiṣyantyau aṣiṣyantyaḥ
Vocativeaṣiṣyanti aṣiṣyantyau aṣiṣyantyaḥ
Accusativeaṣiṣyantīm aṣiṣyantyau aṣiṣyantīḥ
Instrumentalaṣiṣyantyā aṣiṣyantībhyām aṣiṣyantībhiḥ
Dativeaṣiṣyantyai aṣiṣyantībhyām aṣiṣyantībhyaḥ
Ablativeaṣiṣyantyāḥ aṣiṣyantībhyām aṣiṣyantībhyaḥ
Genitiveaṣiṣyantyāḥ aṣiṣyantyoḥ aṣiṣyantīnām
Locativeaṣiṣyantyām aṣiṣyantyoḥ aṣiṣyantīṣu

Compound aṣiṣyanti - aṣiṣyantī -

Adverb -aṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria