Declension table of aṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣiṣyan | aṣiṣyantau | aṣiṣyantaḥ |
Vocative | aṣiṣyan | aṣiṣyantau | aṣiṣyantaḥ |
Accusative | aṣiṣyantam | aṣiṣyantau | aṣiṣyataḥ |
Instrumental | aṣiṣyatā | aṣiṣyadbhyām | aṣiṣyadbhiḥ |
Dative | aṣiṣyate | aṣiṣyadbhyām | aṣiṣyadbhyaḥ |
Ablative | aṣiṣyataḥ | aṣiṣyadbhyām | aṣiṣyadbhyaḥ |
Genitive | aṣiṣyataḥ | aṣiṣyatoḥ | aṣiṣyatām |
Locative | aṣiṣyati | aṣiṣyatoḥ | aṣiṣyatsu |