Conjugation tables of ?śvañj
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
śvañjāmi
śvañjāvaḥ
śvañjāmaḥ
Second
śvañjasi
śvañjathaḥ
śvañjatha
Third
śvañjati
śvañjataḥ
śvañjanti
Middle
Singular
Dual
Plural
First
śvañje
śvañjāvahe
śvañjāmahe
Second
śvañjase
śvañjethe
śvañjadhve
Third
śvañjate
śvañjete
śvañjante
Passive
Singular
Dual
Plural
First
śvajye
śvajyāvahe
śvajyāmahe
Second
śvajyase
śvajyethe
śvajyadhve
Third
śvajyate
śvajyete
śvajyante
Imperfect
Active
Singular
Dual
Plural
First
aśvañjam
aśvañjāva
aśvañjāma
Second
aśvañjaḥ
aśvañjatam
aśvañjata
Third
aśvañjat
aśvañjatām
aśvañjan
Middle
Singular
Dual
Plural
First
aśvañje
aśvañjāvahi
aśvañjāmahi
Second
aśvañjathāḥ
aśvañjethām
aśvañjadhvam
Third
aśvañjata
aśvañjetām
aśvañjanta
Passive
Singular
Dual
Plural
First
aśvajye
aśvajyāvahi
aśvajyāmahi
Second
aśvajyathāḥ
aśvajyethām
aśvajyadhvam
Third
aśvajyata
aśvajyetām
aśvajyanta
Optative
Active
Singular
Dual
Plural
First
śvañjeyam
śvañjeva
śvañjema
Second
śvañjeḥ
śvañjetam
śvañjeta
Third
śvañjet
śvañjetām
śvañjeyuḥ
Middle
Singular
Dual
Plural
First
śvañjeya
śvañjevahi
śvañjemahi
Second
śvañjethāḥ
śvañjeyāthām
śvañjedhvam
Third
śvañjeta
śvañjeyātām
śvañjeran
Passive
Singular
Dual
Plural
First
śvajyeya
śvajyevahi
śvajyemahi
Second
śvajyethāḥ
śvajyeyāthām
śvajyedhvam
Third
śvajyeta
śvajyeyātām
śvajyeran
Imperative
Active
Singular
Dual
Plural
First
śvañjāni
śvañjāva
śvañjāma
Second
śvañja
śvañjatam
śvañjata
Third
śvañjatu
śvañjatām
śvañjantu
Middle
Singular
Dual
Plural
First
śvañjai
śvañjāvahai
śvañjāmahai
Second
śvañjasva
śvañjethām
śvañjadhvam
Third
śvañjatām
śvañjetām
śvañjantām
Passive
Singular
Dual
Plural
First
śvajyai
śvajyāvahai
śvajyāmahai
Second
śvajyasva
śvajyethām
śvajyadhvam
Third
śvajyatām
śvajyetām
śvajyantām
Future
Active
Singular
Dual
Plural
First
śvañjiṣyāmi
śvañjiṣyāvaḥ
śvañjiṣyāmaḥ
Second
śvañjiṣyasi
śvañjiṣyathaḥ
śvañjiṣyatha
Third
śvañjiṣyati
śvañjiṣyataḥ
śvañjiṣyanti
Middle
Singular
Dual
Plural
First
śvañjiṣye
śvañjiṣyāvahe
śvañjiṣyāmahe
Second
śvañjiṣyase
śvañjiṣyethe
śvañjiṣyadhve
Third
śvañjiṣyate
śvañjiṣyete
śvañjiṣyante
Future2
Active
Singular
Dual
Plural
First
śvañjitāsmi
śvañjitāsvaḥ
śvañjitāsmaḥ
Second
śvañjitāsi
śvañjitāsthaḥ
śvañjitāstha
Third
śvañjitā
śvañjitārau
śvañjitāraḥ
Perfect
Active
Singular
Dual
Plural
First
śaśvañja
śaśvañjiva
śaśvañjima
Second
śaśvañjitha
śaśvañjathuḥ
śaśvañja
Third
śaśvañja
śaśvañjatuḥ
śaśvañjuḥ
Middle
Singular
Dual
Plural
First
śaśvañje
śaśvañjivahe
śaśvañjimahe
Second
śaśvañjiṣe
śaśvañjāthe
śaśvañjidhve
Third
śaśvañje
śaśvañjāte
śaśvañjire
Benedictive
Active
Singular
Dual
Plural
First
śvajyāsam
śvajyāsva
śvajyāsma
Second
śvajyāḥ
śvajyāstam
śvajyāsta
Third
śvajyāt
śvajyāstām
śvajyāsuḥ
Participles
Past Passive Participle
śvañjita
m.
n.
śvañjitā
f.
Past Active Participle
śvañjitavat
m.
n.
śvañjitavatī
f.
Present Active Participle
śvañjat
m.
n.
śvañjantī
f.
Present Middle Participle
śvañjamāna
m.
n.
śvañjamānā
f.
Present Passive Participle
śvajyamāna
m.
n.
śvajyamānā
f.
Future Active Participle
śvañjiṣyat
m.
n.
śvañjiṣyantī
f.
Future Middle Participle
śvañjiṣyamāṇa
m.
n.
śvañjiṣyamāṇā
f.
Future Passive Participle
śvañjitavya
m.
n.
śvañjitavyā
f.
Future Passive Participle
śvaṅgya
m.
n.
śvaṅgyā
f.
Future Passive Participle
śvañjanīya
m.
n.
śvañjanīyā
f.
Perfect Active Participle
śaśvañjvas
m.
n.
śaśvañjuṣī
f.
Perfect Middle Participle
śaśvañjāna
m.
n.
śaśvañjānā
f.
Indeclinable forms
Infinitive
śvañjitum
Absolutive
śvañjitvā
Absolutive
-śvajya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024