Declension table of ?śvañjantī

Deva

FeminineSingularDualPlural
Nominativeśvañjantī śvañjantyau śvañjantyaḥ
Vocativeśvañjanti śvañjantyau śvañjantyaḥ
Accusativeśvañjantīm śvañjantyau śvañjantīḥ
Instrumentalśvañjantyā śvañjantībhyām śvañjantībhiḥ
Dativeśvañjantyai śvañjantībhyām śvañjantībhyaḥ
Ablativeśvañjantyāḥ śvañjantībhyām śvañjantībhyaḥ
Genitiveśvañjantyāḥ śvañjantyoḥ śvañjantīnām
Locativeśvañjantyām śvañjantyoḥ śvañjantīṣu

Compound śvañjanti - śvañjantī -

Adverb -śvañjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria