Declension table of ?śvajyamāna

Deva

NeuterSingularDualPlural
Nominativeśvajyamānam śvajyamāne śvajyamānāni
Vocativeśvajyamāna śvajyamāne śvajyamānāni
Accusativeśvajyamānam śvajyamāne śvajyamānāni
Instrumentalśvajyamānena śvajyamānābhyām śvajyamānaiḥ
Dativeśvajyamānāya śvajyamānābhyām śvajyamānebhyaḥ
Ablativeśvajyamānāt śvajyamānābhyām śvajyamānebhyaḥ
Genitiveśvajyamānasya śvajyamānayoḥ śvajyamānānām
Locativeśvajyamāne śvajyamānayoḥ śvajyamāneṣu

Compound śvajyamāna -

Adverb -śvajyamānam -śvajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria