Declension table of ?śvajyamāna

Deva

MasculineSingularDualPlural
Nominativeśvajyamānaḥ śvajyamānau śvajyamānāḥ
Vocativeśvajyamāna śvajyamānau śvajyamānāḥ
Accusativeśvajyamānam śvajyamānau śvajyamānān
Instrumentalśvajyamānena śvajyamānābhyām śvajyamānaiḥ śvajyamānebhiḥ
Dativeśvajyamānāya śvajyamānābhyām śvajyamānebhyaḥ
Ablativeśvajyamānāt śvajyamānābhyām śvajyamānebhyaḥ
Genitiveśvajyamānasya śvajyamānayoḥ śvajyamānānām
Locativeśvajyamāne śvajyamānayoḥ śvajyamāneṣu

Compound śvajyamāna -

Adverb -śvajyamānam -śvajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria