Declension table of ?śvañjat

Deva

NeuterSingularDualPlural
Nominativeśvañjat śvañjantī śvañjatī śvañjanti
Vocativeśvañjat śvañjantī śvañjatī śvañjanti
Accusativeśvañjat śvañjantī śvañjatī śvañjanti
Instrumentalśvañjatā śvañjadbhyām śvañjadbhiḥ
Dativeśvañjate śvañjadbhyām śvañjadbhyaḥ
Ablativeśvañjataḥ śvañjadbhyām śvañjadbhyaḥ
Genitiveśvañjataḥ śvañjatoḥ śvañjatām
Locativeśvañjati śvañjatoḥ śvañjatsu

Adverb -śvañjatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria