Declension table of ?śvañjat

Deva

MasculineSingularDualPlural
Nominativeśvañjan śvañjantau śvañjantaḥ
Vocativeśvañjan śvañjantau śvañjantaḥ
Accusativeśvañjantam śvañjantau śvañjataḥ
Instrumentalśvañjatā śvañjadbhyām śvañjadbhiḥ
Dativeśvañjate śvañjadbhyām śvañjadbhyaḥ
Ablativeśvañjataḥ śvañjadbhyām śvañjadbhyaḥ
Genitiveśvañjataḥ śvañjatoḥ śvañjatām
Locativeśvañjati śvañjatoḥ śvañjatsu

Compound śvañjat -

Adverb -śvañjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria