Declension table of ?śvañjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvañjiṣyamāṇā śvañjiṣyamāṇe śvañjiṣyamāṇāḥ
Vocativeśvañjiṣyamāṇe śvañjiṣyamāṇe śvañjiṣyamāṇāḥ
Accusativeśvañjiṣyamāṇām śvañjiṣyamāṇe śvañjiṣyamāṇāḥ
Instrumentalśvañjiṣyamāṇayā śvañjiṣyamāṇābhyām śvañjiṣyamāṇābhiḥ
Dativeśvañjiṣyamāṇāyai śvañjiṣyamāṇābhyām śvañjiṣyamāṇābhyaḥ
Ablativeśvañjiṣyamāṇāyāḥ śvañjiṣyamāṇābhyām śvañjiṣyamāṇābhyaḥ
Genitiveśvañjiṣyamāṇāyāḥ śvañjiṣyamāṇayoḥ śvañjiṣyamāṇānām
Locativeśvañjiṣyamāṇāyām śvañjiṣyamāṇayoḥ śvañjiṣyamāṇāsu

Adverb -śvañjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria