Declension table of ?śaśvañjuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśvañjuṣī śaśvañjuṣyau śaśvañjuṣyaḥ
Vocativeśaśvañjuṣi śaśvañjuṣyau śaśvañjuṣyaḥ
Accusativeśaśvañjuṣīm śaśvañjuṣyau śaśvañjuṣīḥ
Instrumentalśaśvañjuṣyā śaśvañjuṣībhyām śaśvañjuṣībhiḥ
Dativeśaśvañjuṣyai śaśvañjuṣībhyām śaśvañjuṣībhyaḥ
Ablativeśaśvañjuṣyāḥ śaśvañjuṣībhyām śaśvañjuṣībhyaḥ
Genitiveśaśvañjuṣyāḥ śaśvañjuṣyoḥ śaśvañjuṣīṇām
Locativeśaśvañjuṣyām śaśvañjuṣyoḥ śaśvañjuṣīṣu

Compound śaśvañjuṣi - śaśvañjuṣī -

Adverb -śaśvañjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria