Declension table of ?śvaṅgya

Deva

NeuterSingularDualPlural
Nominativeśvaṅgyam śvaṅgye śvaṅgyāni
Vocativeśvaṅgya śvaṅgye śvaṅgyāni
Accusativeśvaṅgyam śvaṅgye śvaṅgyāni
Instrumentalśvaṅgyena śvaṅgyābhyām śvaṅgyaiḥ
Dativeśvaṅgyāya śvaṅgyābhyām śvaṅgyebhyaḥ
Ablativeśvaṅgyāt śvaṅgyābhyām śvaṅgyebhyaḥ
Genitiveśvaṅgyasya śvaṅgyayoḥ śvaṅgyānām
Locativeśvaṅgye śvaṅgyayoḥ śvaṅgyeṣu

Compound śvaṅgya -

Adverb -śvaṅgyam -śvaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria