Declension table of ?śvañjanīyā

Deva

FeminineSingularDualPlural
Nominativeśvañjanīyā śvañjanīye śvañjanīyāḥ
Vocativeśvañjanīye śvañjanīye śvañjanīyāḥ
Accusativeśvañjanīyām śvañjanīye śvañjanīyāḥ
Instrumentalśvañjanīyayā śvañjanīyābhyām śvañjanīyābhiḥ
Dativeśvañjanīyāyai śvañjanīyābhyām śvañjanīyābhyaḥ
Ablativeśvañjanīyāyāḥ śvañjanīyābhyām śvañjanīyābhyaḥ
Genitiveśvañjanīyāyāḥ śvañjanīyayoḥ śvañjanīyānām
Locativeśvañjanīyāyām śvañjanīyayoḥ śvañjanīyāsu

Adverb -śvañjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria