Declension table of ?śvañjiṣyat

Deva

MasculineSingularDualPlural
Nominativeśvañjiṣyan śvañjiṣyantau śvañjiṣyantaḥ
Vocativeśvañjiṣyan śvañjiṣyantau śvañjiṣyantaḥ
Accusativeśvañjiṣyantam śvañjiṣyantau śvañjiṣyataḥ
Instrumentalśvañjiṣyatā śvañjiṣyadbhyām śvañjiṣyadbhiḥ
Dativeśvañjiṣyate śvañjiṣyadbhyām śvañjiṣyadbhyaḥ
Ablativeśvañjiṣyataḥ śvañjiṣyadbhyām śvañjiṣyadbhyaḥ
Genitiveśvañjiṣyataḥ śvañjiṣyatoḥ śvañjiṣyatām
Locativeśvañjiṣyati śvañjiṣyatoḥ śvañjiṣyatsu

Compound śvañjiṣyat -

Adverb -śvañjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria