Declension table of ?śvañjiṣyat

Deva

NeuterSingularDualPlural
Nominativeśvañjiṣyat śvañjiṣyantī śvañjiṣyatī śvañjiṣyanti
Vocativeśvañjiṣyat śvañjiṣyantī śvañjiṣyatī śvañjiṣyanti
Accusativeśvañjiṣyat śvañjiṣyantī śvañjiṣyatī śvañjiṣyanti
Instrumentalśvañjiṣyatā śvañjiṣyadbhyām śvañjiṣyadbhiḥ
Dativeśvañjiṣyate śvañjiṣyadbhyām śvañjiṣyadbhyaḥ
Ablativeśvañjiṣyataḥ śvañjiṣyadbhyām śvañjiṣyadbhyaḥ
Genitiveśvañjiṣyataḥ śvañjiṣyatoḥ śvañjiṣyatām
Locativeśvañjiṣyati śvañjiṣyatoḥ śvañjiṣyatsu

Adverb -śvañjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria