Declension table of ?śvañjanīya

Deva

MasculineSingularDualPlural
Nominativeśvañjanīyaḥ śvañjanīyau śvañjanīyāḥ
Vocativeśvañjanīya śvañjanīyau śvañjanīyāḥ
Accusativeśvañjanīyam śvañjanīyau śvañjanīyān
Instrumentalśvañjanīyena śvañjanīyābhyām śvañjanīyaiḥ śvañjanīyebhiḥ
Dativeśvañjanīyāya śvañjanīyābhyām śvañjanīyebhyaḥ
Ablativeśvañjanīyāt śvañjanīyābhyām śvañjanīyebhyaḥ
Genitiveśvañjanīyasya śvañjanīyayoḥ śvañjanīyānām
Locativeśvañjanīye śvañjanīyayoḥ śvañjanīyeṣu

Compound śvañjanīya -

Adverb -śvañjanīyam -śvañjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria