Declension table of ?śvañjamāna

Deva

MasculineSingularDualPlural
Nominativeśvañjamānaḥ śvañjamānau śvañjamānāḥ
Vocativeśvañjamāna śvañjamānau śvañjamānāḥ
Accusativeśvañjamānam śvañjamānau śvañjamānān
Instrumentalśvañjamānena śvañjamānābhyām śvañjamānaiḥ śvañjamānebhiḥ
Dativeśvañjamānāya śvañjamānābhyām śvañjamānebhyaḥ
Ablativeśvañjamānāt śvañjamānābhyām śvañjamānebhyaḥ
Genitiveśvañjamānasya śvañjamānayoḥ śvañjamānānām
Locativeśvañjamāne śvañjamānayoḥ śvañjamāneṣu

Compound śvañjamāna -

Adverb -śvañjamānam -śvañjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria