Declension table of ?śvañjita

Deva

NeuterSingularDualPlural
Nominativeśvañjitam śvañjite śvañjitāni
Vocativeśvañjita śvañjite śvañjitāni
Accusativeśvañjitam śvañjite śvañjitāni
Instrumentalśvañjitena śvañjitābhyām śvañjitaiḥ
Dativeśvañjitāya śvañjitābhyām śvañjitebhyaḥ
Ablativeśvañjitāt śvañjitābhyām śvañjitebhyaḥ
Genitiveśvañjitasya śvañjitayoḥ śvañjitānām
Locativeśvañjite śvañjitayoḥ śvañjiteṣu

Compound śvañjita -

Adverb -śvañjitam -śvañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria