Declension table of ?śvañjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśvañjiṣyamāṇaḥ śvañjiṣyamāṇau śvañjiṣyamāṇāḥ
Vocativeśvañjiṣyamāṇa śvañjiṣyamāṇau śvañjiṣyamāṇāḥ
Accusativeśvañjiṣyamāṇam śvañjiṣyamāṇau śvañjiṣyamāṇān
Instrumentalśvañjiṣyamāṇena śvañjiṣyamāṇābhyām śvañjiṣyamāṇaiḥ śvañjiṣyamāṇebhiḥ
Dativeśvañjiṣyamāṇāya śvañjiṣyamāṇābhyām śvañjiṣyamāṇebhyaḥ
Ablativeśvañjiṣyamāṇāt śvañjiṣyamāṇābhyām śvañjiṣyamāṇebhyaḥ
Genitiveśvañjiṣyamāṇasya śvañjiṣyamāṇayoḥ śvañjiṣyamāṇānām
Locativeśvañjiṣyamāṇe śvañjiṣyamāṇayoḥ śvañjiṣyamāṇeṣu

Compound śvañjiṣyamāṇa -

Adverb -śvañjiṣyamāṇam -śvañjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria