Declension table of ?śvañjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvañjiṣyamāṇam śvañjiṣyamāṇe śvañjiṣyamāṇāni
Vocativeśvañjiṣyamāṇa śvañjiṣyamāṇe śvañjiṣyamāṇāni
Accusativeśvañjiṣyamāṇam śvañjiṣyamāṇe śvañjiṣyamāṇāni
Instrumentalśvañjiṣyamāṇena śvañjiṣyamāṇābhyām śvañjiṣyamāṇaiḥ
Dativeśvañjiṣyamāṇāya śvañjiṣyamāṇābhyām śvañjiṣyamāṇebhyaḥ
Ablativeśvañjiṣyamāṇāt śvañjiṣyamāṇābhyām śvañjiṣyamāṇebhyaḥ
Genitiveśvañjiṣyamāṇasya śvañjiṣyamāṇayoḥ śvañjiṣyamāṇānām
Locativeśvañjiṣyamāṇe śvañjiṣyamāṇayoḥ śvañjiṣyamāṇeṣu

Compound śvañjiṣyamāṇa -

Adverb -śvañjiṣyamāṇam -śvañjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria