Declension table of ?śvañjitavya

Deva

NeuterSingularDualPlural
Nominativeśvañjitavyam śvañjitavye śvañjitavyāni
Vocativeśvañjitavya śvañjitavye śvañjitavyāni
Accusativeśvañjitavyam śvañjitavye śvañjitavyāni
Instrumentalśvañjitavyena śvañjitavyābhyām śvañjitavyaiḥ
Dativeśvañjitavyāya śvañjitavyābhyām śvañjitavyebhyaḥ
Ablativeśvañjitavyāt śvañjitavyābhyām śvañjitavyebhyaḥ
Genitiveśvañjitavyasya śvañjitavyayoḥ śvañjitavyānām
Locativeśvañjitavye śvañjitavyayoḥ śvañjitavyeṣu

Compound śvañjitavya -

Adverb -śvañjitavyam -śvañjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria