Declension table of ?śvañjitavyā

Deva

FeminineSingularDualPlural
Nominativeśvañjitavyā śvañjitavye śvañjitavyāḥ
Vocativeśvañjitavye śvañjitavye śvañjitavyāḥ
Accusativeśvañjitavyām śvañjitavye śvañjitavyāḥ
Instrumentalśvañjitavyayā śvañjitavyābhyām śvañjitavyābhiḥ
Dativeśvañjitavyāyai śvañjitavyābhyām śvañjitavyābhyaḥ
Ablativeśvañjitavyāyāḥ śvañjitavyābhyām śvañjitavyābhyaḥ
Genitiveśvañjitavyāyāḥ śvañjitavyayoḥ śvañjitavyānām
Locativeśvañjitavyāyām śvañjitavyayoḥ śvañjitavyāsu

Adverb -śvañjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria