Declension table of ?śaśvañjāna

Deva

MasculineSingularDualPlural
Nominativeśaśvañjānaḥ śaśvañjānau śaśvañjānāḥ
Vocativeśaśvañjāna śaśvañjānau śaśvañjānāḥ
Accusativeśaśvañjānam śaśvañjānau śaśvañjānān
Instrumentalśaśvañjānena śaśvañjānābhyām śaśvañjānaiḥ śaśvañjānebhiḥ
Dativeśaśvañjānāya śaśvañjānābhyām śaśvañjānebhyaḥ
Ablativeśaśvañjānāt śaśvañjānābhyām śaśvañjānebhyaḥ
Genitiveśaśvañjānasya śaśvañjānayoḥ śaśvañjānānām
Locativeśaśvañjāne śaśvañjānayoḥ śaśvañjāneṣu

Compound śaśvañjāna -

Adverb -śaśvañjānam -śaśvañjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria